Declension table of ?pāṇisaṅghaṭṭana

Deva

NeuterSingularDualPlural
Nominativepāṇisaṅghaṭṭanam pāṇisaṅghaṭṭane pāṇisaṅghaṭṭanāni
Vocativepāṇisaṅghaṭṭana pāṇisaṅghaṭṭane pāṇisaṅghaṭṭanāni
Accusativepāṇisaṅghaṭṭanam pāṇisaṅghaṭṭane pāṇisaṅghaṭṭanāni
Instrumentalpāṇisaṅghaṭṭanena pāṇisaṅghaṭṭanābhyām pāṇisaṅghaṭṭanaiḥ
Dativepāṇisaṅghaṭṭanāya pāṇisaṅghaṭṭanābhyām pāṇisaṅghaṭṭanebhyaḥ
Ablativepāṇisaṅghaṭṭanāt pāṇisaṅghaṭṭanābhyām pāṇisaṅghaṭṭanebhyaḥ
Genitivepāṇisaṅghaṭṭanasya pāṇisaṅghaṭṭanayoḥ pāṇisaṅghaṭṭanānām
Locativepāṇisaṅghaṭṭane pāṇisaṅghaṭṭanayoḥ pāṇisaṅghaṭṭaneṣu

Compound pāṇisaṅghaṭṭana -

Adverb -pāṇisaṅghaṭṭanam -pāṇisaṅghaṭṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria