Declension table of ?pāṇisaṅghaṭṭanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṇisaṅghaṭṭanam | pāṇisaṅghaṭṭane | pāṇisaṅghaṭṭanāni |
Vocative | pāṇisaṅghaṭṭana | pāṇisaṅghaṭṭane | pāṇisaṅghaṭṭanāni |
Accusative | pāṇisaṅghaṭṭanam | pāṇisaṅghaṭṭane | pāṇisaṅghaṭṭanāni |
Instrumental | pāṇisaṅghaṭṭanena | pāṇisaṅghaṭṭanābhyām | pāṇisaṅghaṭṭanaiḥ |
Dative | pāṇisaṅghaṭṭanāya | pāṇisaṅghaṭṭanābhyām | pāṇisaṅghaṭṭanebhyaḥ |
Ablative | pāṇisaṅghaṭṭanāt | pāṇisaṅghaṭṭanābhyām | pāṇisaṅghaṭṭanebhyaḥ |
Genitive | pāṇisaṅghaṭṭanasya | pāṇisaṅghaṭṭanayoḥ | pāṇisaṅghaṭṭanānām |
Locative | pāṇisaṅghaṭṭane | pāṇisaṅghaṭṭanayoḥ | pāṇisaṅghaṭṭaneṣu |