Declension table of ?pāṇipradānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṇipradānam | pāṇipradāne | pāṇipradānāni |
Vocative | pāṇipradāna | pāṇipradāne | pāṇipradānāni |
Accusative | pāṇipradānam | pāṇipradāne | pāṇipradānāni |
Instrumental | pāṇipradānena | pāṇipradānābhyām | pāṇipradānaiḥ |
Dative | pāṇipradānāya | pāṇipradānābhyām | pāṇipradānebhyaḥ |
Ablative | pāṇipradānāt | pāṇipradānābhyām | pāṇipradānebhyaḥ |
Genitive | pāṇipradānasya | pāṇipradānayoḥ | pāṇipradānānām |
Locative | pāṇipradāne | pāṇipradānayoḥ | pāṇipradāneṣu |