Declension table of ?pāṃsuguṇṭhitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṃsuguṇṭhitam | pāṃsuguṇṭhite | pāṃsuguṇṭhitāni |
Vocative | pāṃsuguṇṭhita | pāṃsuguṇṭhite | pāṃsuguṇṭhitāni |
Accusative | pāṃsuguṇṭhitam | pāṃsuguṇṭhite | pāṃsuguṇṭhitāni |
Instrumental | pāṃsuguṇṭhitena | pāṃsuguṇṭhitābhyām | pāṃsuguṇṭhitaiḥ |
Dative | pāṃsuguṇṭhitāya | pāṃsuguṇṭhitābhyām | pāṃsuguṇṭhitebhyaḥ |
Ablative | pāṃsuguṇṭhitāt | pāṃsuguṇṭhitābhyām | pāṃsuguṇṭhitebhyaḥ |
Genitive | pāṃsuguṇṭhitasya | pāṃsuguṇṭhitayoḥ | pāṃsuguṇṭhitānām |
Locative | pāṃsuguṇṭhite | pāṃsuguṇṭhitayoḥ | pāṃsuguṇṭhiteṣu |