Declension table of ?paṇḍitammanyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṇḍitammanyamānam | paṇḍitammanyamāne | paṇḍitammanyamānāni |
Vocative | paṇḍitammanyamāna | paṇḍitammanyamāne | paṇḍitammanyamānāni |
Accusative | paṇḍitammanyamānam | paṇḍitammanyamāne | paṇḍitammanyamānāni |
Instrumental | paṇḍitammanyamānena | paṇḍitammanyamānābhyām | paṇḍitammanyamānaiḥ |
Dative | paṇḍitammanyamānāya | paṇḍitammanyamānābhyām | paṇḍitammanyamānebhyaḥ |
Ablative | paṇḍitammanyamānāt | paṇḍitammanyamānābhyām | paṇḍitammanyamānebhyaḥ |
Genitive | paṇḍitammanyamānasya | paṇḍitammanyamānayoḥ | paṇḍitammanyamānānām |
Locative | paṇḍitammanyamāne | paṇḍitammanyamānayoḥ | paṇḍitammanyamāneṣu |