Declension table of ?pṛśninipreṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛśninipreṣitam | pṛśninipreṣite | pṛśninipreṣitāni |
Vocative | pṛśninipreṣita | pṛśninipreṣite | pṛśninipreṣitāni |
Accusative | pṛśninipreṣitam | pṛśninipreṣite | pṛśninipreṣitāni |
Instrumental | pṛśninipreṣitena | pṛśninipreṣitābhyām | pṛśninipreṣitaiḥ |
Dative | pṛśninipreṣitāya | pṛśninipreṣitābhyām | pṛśninipreṣitebhyaḥ |
Ablative | pṛśninipreṣitāt | pṛśninipreṣitābhyām | pṛśninipreṣitebhyaḥ |
Genitive | pṛśninipreṣitasya | pṛśninipreṣitayoḥ | pṛśninipreṣitānām |
Locative | pṛśninipreṣite | pṛśninipreṣitayoḥ | pṛśninipreṣiteṣu |