Declension table of ?pṛṣṭhastotraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛṣṭhastotram | pṛṣṭhastotre | pṛṣṭhastotrāṇi |
Vocative | pṛṣṭhastotra | pṛṣṭhastotre | pṛṣṭhastotrāṇi |
Accusative | pṛṣṭhastotram | pṛṣṭhastotre | pṛṣṭhastotrāṇi |
Instrumental | pṛṣṭhastotreṇa | pṛṣṭhastotrābhyām | pṛṣṭhastotraiḥ |
Dative | pṛṣṭhastotrāya | pṛṣṭhastotrābhyām | pṛṣṭhastotrebhyaḥ |
Ablative | pṛṣṭhastotrāt | pṛṣṭhastotrābhyām | pṛṣṭhastotrebhyaḥ |
Genitive | pṛṣṭhastotrasya | pṛṣṭhastotrayoḥ | pṛṣṭhastotrāṇām |
Locative | pṛṣṭhastotre | pṛṣṭhastotrayoḥ | pṛṣṭhastotreṣu |