Declension table of ?pṛṣṭhānugāminDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛṣṭhānugāmi | pṛṣṭhānugāminī | pṛṣṭhānugāmīni |
Vocative | pṛṣṭhānugāmin pṛṣṭhānugāmi | pṛṣṭhānugāminī | pṛṣṭhānugāmīni |
Accusative | pṛṣṭhānugāmi | pṛṣṭhānugāminī | pṛṣṭhānugāmīni |
Instrumental | pṛṣṭhānugāminā | pṛṣṭhānugāmibhyām | pṛṣṭhānugāmibhiḥ |
Dative | pṛṣṭhānugāmine | pṛṣṭhānugāmibhyām | pṛṣṭhānugāmibhyaḥ |
Ablative | pṛṣṭhānugāminaḥ | pṛṣṭhānugāmibhyām | pṛṣṭhānugāmibhyaḥ |
Genitive | pṛṣṭhānugāminaḥ | pṛṣṭhānugāminoḥ | pṛṣṭhānugāminām |
Locative | pṛṣṭhānugāmini | pṛṣṭhānugāminoḥ | pṛṣṭhānugāmiṣu |