Declension table of ?niśāntodyāna

Deva

NeuterSingularDualPlural
Nominativeniśāntodyānam niśāntodyāne niśāntodyānāni
Vocativeniśāntodyāna niśāntodyāne niśāntodyānāni
Accusativeniśāntodyānam niśāntodyāne niśāntodyānāni
Instrumentalniśāntodyānena niśāntodyānābhyām niśāntodyānaiḥ
Dativeniśāntodyānāya niśāntodyānābhyām niśāntodyānebhyaḥ
Ablativeniśāntodyānāt niśāntodyānābhyām niśāntodyānebhyaḥ
Genitiveniśāntodyānasya niśāntodyānayoḥ niśāntodyānānām
Locativeniśāntodyāne niśāntodyānayoḥ niśāntodyāneṣu

Compound niśāntodyāna -

Adverb -niśāntodyānam -niśāntodyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria