Declension table of ?niveṣṭanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | niveṣṭanam | niveṣṭane | niveṣṭanāni |
Vocative | niveṣṭana | niveṣṭane | niveṣṭanāni |
Accusative | niveṣṭanam | niveṣṭane | niveṣṭanāni |
Instrumental | niveṣṭanena | niveṣṭanābhyām | niveṣṭanaiḥ |
Dative | niveṣṭanāya | niveṣṭanābhyām | niveṣṭanebhyaḥ |
Ablative | niveṣṭanāt | niveṣṭanābhyām | niveṣṭanebhyaḥ |
Genitive | niveṣṭanasya | niveṣṭanayoḥ | niveṣṭanānām |
Locative | niveṣṭane | niveṣṭanayoḥ | niveṣṭaneṣu |