Declension table of ?nivṛttahṛdaya

Deva

NeuterSingularDualPlural
Nominativenivṛttahṛdayam nivṛttahṛdaye nivṛttahṛdayāni
Vocativenivṛttahṛdaya nivṛttahṛdaye nivṛttahṛdayāni
Accusativenivṛttahṛdayam nivṛttahṛdaye nivṛttahṛdayāni
Instrumentalnivṛttahṛdayena nivṛttahṛdayābhyām nivṛttahṛdayaiḥ
Dativenivṛttahṛdayāya nivṛttahṛdayābhyām nivṛttahṛdayebhyaḥ
Ablativenivṛttahṛdayāt nivṛttahṛdayābhyām nivṛttahṛdayebhyaḥ
Genitivenivṛttahṛdayasya nivṛttahṛdayayoḥ nivṛttahṛdayānām
Locativenivṛttahṛdaye nivṛttahṛdayayoḥ nivṛttahṛdayeṣu

Compound nivṛttahṛdaya -

Adverb -nivṛttahṛdayam -nivṛttahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria