Declension table of ?nirvedavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvedavat | nirvedavantī nirvedavatī | nirvedavanti |
Vocative | nirvedavat | nirvedavantī nirvedavatī | nirvedavanti |
Accusative | nirvedavat | nirvedavantī nirvedavatī | nirvedavanti |
Instrumental | nirvedavatā | nirvedavadbhyām | nirvedavadbhiḥ |
Dative | nirvedavate | nirvedavadbhyām | nirvedavadbhyaḥ |
Ablative | nirvedavataḥ | nirvedavadbhyām | nirvedavadbhyaḥ |
Genitive | nirvedavataḥ | nirvedavatoḥ | nirvedavatām |
Locative | nirvedavati | nirvedavatoḥ | nirvedavatsu |