Declension table of ?nirvāṇaṣaṭka

Deva

NeuterSingularDualPlural
Nominativenirvāṇaṣaṭkam nirvāṇaṣaṭke nirvāṇaṣaṭkāni
Vocativenirvāṇaṣaṭka nirvāṇaṣaṭke nirvāṇaṣaṭkāni
Accusativenirvāṇaṣaṭkam nirvāṇaṣaṭke nirvāṇaṣaṭkāni
Instrumentalnirvāṇaṣaṭkena nirvāṇaṣaṭkābhyām nirvāṇaṣaṭkaiḥ
Dativenirvāṇaṣaṭkāya nirvāṇaṣaṭkābhyām nirvāṇaṣaṭkebhyaḥ
Ablativenirvāṇaṣaṭkāt nirvāṇaṣaṭkābhyām nirvāṇaṣaṭkebhyaḥ
Genitivenirvāṇaṣaṭkasya nirvāṇaṣaṭkayoḥ nirvāṇaṣaṭkānām
Locativenirvāṇaṣaṭke nirvāṇaṣaṭkayoḥ nirvāṇaṣaṭkeṣu

Compound nirvāṇaṣaṭka -

Adverb -nirvāṇaṣaṭkam -nirvāṇaṣaṭkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria