Declension table of ?nirūṣmatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirūṣmatvam | nirūṣmatve | nirūṣmatvāni |
Vocative | nirūṣmatva | nirūṣmatve | nirūṣmatvāni |
Accusative | nirūṣmatvam | nirūṣmatve | nirūṣmatvāni |
Instrumental | nirūṣmatvena | nirūṣmatvābhyām | nirūṣmatvaiḥ |
Dative | nirūṣmatvāya | nirūṣmatvābhyām | nirūṣmatvebhyaḥ |
Ablative | nirūṣmatvāt | nirūṣmatvābhyām | nirūṣmatvebhyaḥ |
Genitive | nirūṣmatvasya | nirūṣmatvayoḥ | nirūṣmatvānām |
Locative | nirūṣmatve | nirūṣmatvayoḥ | nirūṣmatveṣu |