Declension table of ?nirūṣmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirūṣma | nirūṣmaṇī | nirūṣmāṇi |
Vocative | nirūṣman nirūṣma | nirūṣmaṇī | nirūṣmāṇi |
Accusative | nirūṣma | nirūṣmaṇī | nirūṣmāṇi |
Instrumental | nirūṣmaṇā | nirūṣmabhyām | nirūṣmabhiḥ |
Dative | nirūṣmaṇe | nirūṣmabhyām | nirūṣmabhyaḥ |
Ablative | nirūṣmaṇaḥ | nirūṣmabhyām | nirūṣmabhyaḥ |
Genitive | nirūṣmaṇaḥ | nirūṣmaṇoḥ | nirūṣmaṇām |
Locative | nirūṣmaṇi | nirūṣmaṇoḥ | nirūṣmasu |