Declension table of ?nirnāthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirnātham | nirnāthe | nirnāthāni |
Vocative | nirnātha | nirnāthe | nirnāthāni |
Accusative | nirnātham | nirnāthe | nirnāthāni |
Instrumental | nirnāthena | nirnāthābhyām | nirnāthaiḥ |
Dative | nirnāthāya | nirnāthābhyām | nirnāthebhyaḥ |
Ablative | nirnāthāt | nirnāthābhyām | nirnāthebhyaḥ |
Genitive | nirnāthasya | nirnāthayoḥ | nirnāthānām |
Locative | nirnāthe | nirnāthayoḥ | nirnātheṣu |