Declension table of ?nirmanuṣyamṛgaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirmanuṣyamṛgam | nirmanuṣyamṛge | nirmanuṣyamṛgāṇi |
Vocative | nirmanuṣyamṛga | nirmanuṣyamṛge | nirmanuṣyamṛgāṇi |
Accusative | nirmanuṣyamṛgam | nirmanuṣyamṛge | nirmanuṣyamṛgāṇi |
Instrumental | nirmanuṣyamṛgeṇa | nirmanuṣyamṛgābhyām | nirmanuṣyamṛgaiḥ |
Dative | nirmanuṣyamṛgāya | nirmanuṣyamṛgābhyām | nirmanuṣyamṛgebhyaḥ |
Ablative | nirmanuṣyamṛgāt | nirmanuṣyamṛgābhyām | nirmanuṣyamṛgebhyaḥ |
Genitive | nirmanuṣyamṛgasya | nirmanuṣyamṛgayoḥ | nirmanuṣyamṛgāṇām |
Locative | nirmanuṣyamṛge | nirmanuṣyamṛgayoḥ | nirmanuṣyamṛgeṣu |