Declension table of ?nirmalātmavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirmalātmavat | nirmalātmavantī nirmalātmavatī | nirmalātmavanti |
Vocative | nirmalātmavat | nirmalātmavantī nirmalātmavatī | nirmalātmavanti |
Accusative | nirmalātmavat | nirmalātmavantī nirmalātmavatī | nirmalātmavanti |
Instrumental | nirmalātmavatā | nirmalātmavadbhyām | nirmalātmavadbhiḥ |
Dative | nirmalātmavate | nirmalātmavadbhyām | nirmalātmavadbhyaḥ |
Ablative | nirmalātmavataḥ | nirmalātmavadbhyām | nirmalātmavadbhyaḥ |
Genitive | nirmalātmavataḥ | nirmalātmavatoḥ | nirmalātmavatām |
Locative | nirmalātmavati | nirmalātmavatoḥ | nirmalātmavatsu |