Declension table of ?nirmātaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirmātam | nirmāte | nirmātāni |
Vocative | nirmāta | nirmāte | nirmātāni |
Accusative | nirmātam | nirmāte | nirmātāni |
Instrumental | nirmātena | nirmātābhyām | nirmātaiḥ |
Dative | nirmātāya | nirmātābhyām | nirmātebhyaḥ |
Ablative | nirmātāt | nirmātābhyām | nirmātebhyaḥ |
Genitive | nirmātasya | nirmātayoḥ | nirmātānām |
Locative | nirmāte | nirmātayoḥ | nirmāteṣu |