Declension table of ?nirlūna

Deva

NeuterSingularDualPlural
Nominativenirlūnam nirlūne nirlūnāni
Vocativenirlūna nirlūne nirlūnāni
Accusativenirlūnam nirlūne nirlūnāni
Instrumentalnirlūnena nirlūnābhyām nirlūnaiḥ
Dativenirlūnāya nirlūnābhyām nirlūnebhyaḥ
Ablativenirlūnāt nirlūnābhyām nirlūnebhyaḥ
Genitivenirlūnasya nirlūnayoḥ nirlūnānām
Locativenirlūne nirlūnayoḥ nirlūneṣu

Compound nirlūna -

Adverb -nirlūnam -nirlūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria