Declension table of ?nirjīvitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirjīvitam | nirjīvite | nirjīvitāni |
Vocative | nirjīvita | nirjīvite | nirjīvitāni |
Accusative | nirjīvitam | nirjīvite | nirjīvitāni |
Instrumental | nirjīvitena | nirjīvitābhyām | nirjīvitaiḥ |
Dative | nirjīvitāya | nirjīvitābhyām | nirjīvitebhyaḥ |
Ablative | nirjīvitāt | nirjīvitābhyām | nirjīvitebhyaḥ |
Genitive | nirjīvitasya | nirjīvitayoḥ | nirjīvitānām |
Locative | nirjīvite | nirjīvitayoḥ | nirjīviteṣu |