Declension table of ?nirjīvakaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirjīvakaraṇam | nirjīvakaraṇe | nirjīvakaraṇāni |
Vocative | nirjīvakaraṇa | nirjīvakaraṇe | nirjīvakaraṇāni |
Accusative | nirjīvakaraṇam | nirjīvakaraṇe | nirjīvakaraṇāni |
Instrumental | nirjīvakaraṇena | nirjīvakaraṇābhyām | nirjīvakaraṇaiḥ |
Dative | nirjīvakaraṇāya | nirjīvakaraṇābhyām | nirjīvakaraṇebhyaḥ |
Ablative | nirjīvakaraṇāt | nirjīvakaraṇābhyām | nirjīvakaraṇebhyaḥ |
Genitive | nirjīvakaraṇasya | nirjīvakaraṇayoḥ | nirjīvakaraṇānām |
Locative | nirjīvakaraṇe | nirjīvakaraṇayoḥ | nirjīvakaraṇeṣu |