Declension table of ?nirīhatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirīhatvam | nirīhatve | nirīhatvāni |
Vocative | nirīhatva | nirīhatve | nirīhatvāni |
Accusative | nirīhatvam | nirīhatve | nirīhatvāni |
Instrumental | nirīhatvena | nirīhatvābhyām | nirīhatvaiḥ |
Dative | nirīhatvāya | nirīhatvābhyām | nirīhatvebhyaḥ |
Ablative | nirīhatvāt | nirīhatvābhyām | nirīhatvebhyaḥ |
Genitive | nirīhatvasya | nirīhatvayoḥ | nirīhatvānām |
Locative | nirīhatve | nirīhatvayoḥ | nirīhatveṣu |