Declension table of ?nirhartavya

Deva

NeuterSingularDualPlural
Nominativenirhartavyam nirhartavye nirhartavyāni
Vocativenirhartavya nirhartavye nirhartavyāni
Accusativenirhartavyam nirhartavye nirhartavyāni
Instrumentalnirhartavyena nirhartavyābhyām nirhartavyaiḥ
Dativenirhartavyāya nirhartavyābhyām nirhartavyebhyaḥ
Ablativenirhartavyāt nirhartavyābhyām nirhartavyebhyaḥ
Genitivenirhartavyasya nirhartavyayoḥ nirhartavyānām
Locativenirhartavye nirhartavyayoḥ nirhartavyeṣu

Compound nirhartavya -

Adverb -nirhartavyam -nirhartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria