Declension table of ?nirguṇakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirguṇakam | nirguṇake | nirguṇakāni |
Vocative | nirguṇaka | nirguṇake | nirguṇakāni |
Accusative | nirguṇakam | nirguṇake | nirguṇakāni |
Instrumental | nirguṇakena | nirguṇakābhyām | nirguṇakaiḥ |
Dative | nirguṇakāya | nirguṇakābhyām | nirguṇakebhyaḥ |
Ablative | nirguṇakāt | nirguṇakābhyām | nirguṇakebhyaḥ |
Genitive | nirguṇakasya | nirguṇakayoḥ | nirguṇakānām |
Locative | nirguṇake | nirguṇakayoḥ | nirguṇakeṣu |