Declension table of ?nirghaṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirghaṭam | nirghaṭe | nirghaṭāni |
Vocative | nirghaṭa | nirghaṭe | nirghaṭāni |
Accusative | nirghaṭam | nirghaṭe | nirghaṭāni |
Instrumental | nirghaṭena | nirghaṭābhyām | nirghaṭaiḥ |
Dative | nirghaṭāya | nirghaṭābhyām | nirghaṭebhyaḥ |
Ablative | nirghaṭāt | nirghaṭābhyām | nirghaṭebhyaḥ |
Genitive | nirghaṭasya | nirghaṭayoḥ | nirghaṭānām |
Locative | nirghaṭe | nirghaṭayoḥ | nirghaṭeṣu |