Declension table of ?nirdhamanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirdhamanam | nirdhamane | nirdhamanāni |
Vocative | nirdhamana | nirdhamane | nirdhamanāni |
Accusative | nirdhamanam | nirdhamane | nirdhamanāni |
Instrumental | nirdhamanena | nirdhamanābhyām | nirdhamanaiḥ |
Dative | nirdhamanāya | nirdhamanābhyām | nirdhamanebhyaḥ |
Ablative | nirdhamanāt | nirdhamanābhyām | nirdhamanebhyaḥ |
Genitive | nirdhamanasya | nirdhamanayoḥ | nirdhamanānām |
Locative | nirdhamane | nirdhamanayoḥ | nirdhamaneṣu |