Declension table of ?nirbhāgyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirbhāgyam | nirbhāgye | nirbhāgyāṇi |
Vocative | nirbhāgya | nirbhāgye | nirbhāgyāṇi |
Accusative | nirbhāgyam | nirbhāgye | nirbhāgyāṇi |
Instrumental | nirbhāgyeṇa | nirbhāgyābhyām | nirbhāgyaiḥ |
Dative | nirbhāgyāya | nirbhāgyābhyām | nirbhāgyebhyaḥ |
Ablative | nirbhāgyāt | nirbhāgyābhyām | nirbhāgyebhyaḥ |
Genitive | nirbhāgyasya | nirbhāgyayoḥ | nirbhāgyāṇām |
Locative | nirbhāgye | nirbhāgyayoḥ | nirbhāgyeṣu |