Declension table of ?niravaśeṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | niravaśeṣam | niravaśeṣe | niravaśeṣāṇi |
Vocative | niravaśeṣa | niravaśeṣe | niravaśeṣāṇi |
Accusative | niravaśeṣam | niravaśeṣe | niravaśeṣāṇi |
Instrumental | niravaśeṣeṇa | niravaśeṣābhyām | niravaśeṣaiḥ |
Dative | niravaśeṣāya | niravaśeṣābhyām | niravaśeṣebhyaḥ |
Ablative | niravaśeṣāt | niravaśeṣābhyām | niravaśeṣebhyaḥ |
Genitive | niravaśeṣasya | niravaśeṣayoḥ | niravaśeṣāṇām |
Locative | niravaśeṣe | niravaśeṣayoḥ | niravaśeṣeṣu |