Declension table of ?niravayavatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | niravayavatvam | niravayavatve | niravayavatvāni |
Vocative | niravayavatva | niravayavatve | niravayavatvāni |
Accusative | niravayavatvam | niravayavatve | niravayavatvāni |
Instrumental | niravayavatvena | niravayavatvābhyām | niravayavatvaiḥ |
Dative | niravayavatvāya | niravayavatvābhyām | niravayavatvebhyaḥ |
Ablative | niravayavatvāt | niravayavatvābhyām | niravayavatvebhyaḥ |
Genitive | niravayavatvasya | niravayavatvayoḥ | niravayavatvānām |
Locative | niravayavatve | niravayavatvayoḥ | niravayavatveṣu |