Declension table of ?nirarthakatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirarthakatvam | nirarthakatve | nirarthakatvāni |
Vocative | nirarthakatva | nirarthakatve | nirarthakatvāni |
Accusative | nirarthakatvam | nirarthakatve | nirarthakatvāni |
Instrumental | nirarthakatvena | nirarthakatvābhyām | nirarthakatvaiḥ |
Dative | nirarthakatvāya | nirarthakatvābhyām | nirarthakatvebhyaḥ |
Ablative | nirarthakatvāt | nirarthakatvābhyām | nirarthakatvebhyaḥ |
Genitive | nirarthakatvasya | nirarthakatvayoḥ | nirarthakatvānām |
Locative | nirarthakatve | nirarthakatvayoḥ | nirarthakatveṣu |