Declension table of ?nirapekṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirapekṣitam | nirapekṣite | nirapekṣitāni |
Vocative | nirapekṣita | nirapekṣite | nirapekṣitāni |
Accusative | nirapekṣitam | nirapekṣite | nirapekṣitāni |
Instrumental | nirapekṣitena | nirapekṣitābhyām | nirapekṣitaiḥ |
Dative | nirapekṣitāya | nirapekṣitābhyām | nirapekṣitebhyaḥ |
Ablative | nirapekṣitāt | nirapekṣitābhyām | nirapekṣitebhyaḥ |
Genitive | nirapekṣitasya | nirapekṣitayoḥ | nirapekṣitānām |
Locative | nirapekṣite | nirapekṣitayoḥ | nirapekṣiteṣu |