Declension table of ?nirahaṅkārinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirahaṅkāri | nirahaṅkāriṇī | nirahaṅkārīṇi |
Vocative | nirahaṅkārin nirahaṅkāri | nirahaṅkāriṇī | nirahaṅkārīṇi |
Accusative | nirahaṅkāri | nirahaṅkāriṇī | nirahaṅkārīṇi |
Instrumental | nirahaṅkāriṇā | nirahaṅkāribhyām | nirahaṅkāribhiḥ |
Dative | nirahaṅkāriṇe | nirahaṅkāribhyām | nirahaṅkāribhyaḥ |
Ablative | nirahaṅkāriṇaḥ | nirahaṅkāribhyām | nirahaṅkāribhyaḥ |
Genitive | nirahaṅkāriṇaḥ | nirahaṅkāriṇoḥ | nirahaṅkāriṇām |
Locative | nirahaṅkāriṇi | nirahaṅkāriṇoḥ | nirahaṅkāriṣu |