Declension table of ?nirāśitvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirāśitvam | nirāśitve | nirāśitvāni |
Vocative | nirāśitva | nirāśitve | nirāśitvāni |
Accusative | nirāśitvam | nirāśitve | nirāśitvāni |
Instrumental | nirāśitvena | nirāśitvābhyām | nirāśitvaiḥ |
Dative | nirāśitvāya | nirāśitvābhyām | nirāśitvebhyaḥ |
Ablative | nirāśitvāt | nirāśitvābhyām | nirāśitvebhyaḥ |
Genitive | nirāśitvasya | nirāśitvayoḥ | nirāśitvānām |
Locative | nirāśitve | nirāśitvayoḥ | nirāśitveṣu |