Declension table of ?nirādhāraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirādhāram | nirādhāre | nirādhārāṇi |
Vocative | nirādhāra | nirādhāre | nirādhārāṇi |
Accusative | nirādhāram | nirādhāre | nirādhārāṇi |
Instrumental | nirādhāreṇa | nirādhārābhyām | nirādhāraiḥ |
Dative | nirādhārāya | nirādhārābhyām | nirādhārebhyaḥ |
Ablative | nirādhārāt | nirādhārābhyām | nirādhārebhyaḥ |
Genitive | nirādhārasya | nirādhārayoḥ | nirādhārāṇām |
Locative | nirādhāre | nirādhārayoḥ | nirādhāreṣu |