Declension table of ?nirādhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirādhānam | nirādhāne | nirādhānāni |
Vocative | nirādhāna | nirādhāne | nirādhānāni |
Accusative | nirādhānam | nirādhāne | nirādhānāni |
Instrumental | nirādhānena | nirādhānābhyām | nirādhānaiḥ |
Dative | nirādhānāya | nirādhānābhyām | nirādhānebhyaḥ |
Ablative | nirādhānāt | nirādhānābhyām | nirādhānebhyaḥ |
Genitive | nirādhānasya | nirādhānayoḥ | nirādhānānām |
Locative | nirādhāne | nirādhānayoḥ | nirādhāneṣu |