Declension table of ?nīlasandhānabhāṇḍaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīlasandhānabhāṇḍam | nīlasandhānabhāṇḍe | nīlasandhānabhāṇḍāni |
Vocative | nīlasandhānabhāṇḍa | nīlasandhānabhāṇḍe | nīlasandhānabhāṇḍāni |
Accusative | nīlasandhānabhāṇḍam | nīlasandhānabhāṇḍe | nīlasandhānabhāṇḍāni |
Instrumental | nīlasandhānabhāṇḍena | nīlasandhānabhāṇḍābhyām | nīlasandhānabhāṇḍaiḥ |
Dative | nīlasandhānabhāṇḍāya | nīlasandhānabhāṇḍābhyām | nīlasandhānabhāṇḍebhyaḥ |
Ablative | nīlasandhānabhāṇḍāt | nīlasandhānabhāṇḍābhyām | nīlasandhānabhāṇḍebhyaḥ |
Genitive | nīlasandhānabhāṇḍasya | nīlasandhānabhāṇḍayoḥ | nīlasandhānabhāṇḍānām |
Locative | nīlasandhānabhāṇḍe | nīlasandhānabhāṇḍayoḥ | nīlasandhānabhāṇḍeṣu |