Declension table of ?nīcāvagāhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīcāvagāham | nīcāvagāhe | nīcāvagāhāni |
Vocative | nīcāvagāha | nīcāvagāhe | nīcāvagāhāni |
Accusative | nīcāvagāham | nīcāvagāhe | nīcāvagāhāni |
Instrumental | nīcāvagāhena | nīcāvagāhābhyām | nīcāvagāhaiḥ |
Dative | nīcāvagāhāya | nīcāvagāhābhyām | nīcāvagāhebhyaḥ |
Ablative | nīcāvagāhāt | nīcāvagāhābhyām | nīcāvagāhebhyaḥ |
Genitive | nīcāvagāhasya | nīcāvagāhayoḥ | nīcāvagāhānām |
Locative | nīcāvagāhe | nīcāvagāhayoḥ | nīcāvagāheṣu |