Declension table of ?nidrāntaritaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nidrāntaritam | nidrāntarite | nidrāntaritāni |
Vocative | nidrāntarita | nidrāntarite | nidrāntaritāni |
Accusative | nidrāntaritam | nidrāntarite | nidrāntaritāni |
Instrumental | nidrāntaritena | nidrāntaritābhyām | nidrāntaritaiḥ |
Dative | nidrāntaritāya | nidrāntaritābhyām | nidrāntaritebhyaḥ |
Ablative | nidrāntaritāt | nidrāntaritābhyām | nidrāntaritebhyaḥ |
Genitive | nidrāntaritasya | nidrāntaritayoḥ | nidrāntaritānām |
Locative | nidrāntarite | nidrāntaritayoḥ | nidrāntariteṣu |