Declension table of ?niṣpāvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣpāvam | niṣpāve | niṣpāvāṇi |
Vocative | niṣpāva | niṣpāve | niṣpāvāṇi |
Accusative | niṣpāvam | niṣpāve | niṣpāvāṇi |
Instrumental | niṣpāveṇa | niṣpāvābhyām | niṣpāvaiḥ |
Dative | niṣpāvāya | niṣpāvābhyām | niṣpāvebhyaḥ |
Ablative | niṣpāvāt | niṣpāvābhyām | niṣpāvebhyaḥ |
Genitive | niṣpāvasya | niṣpāvayoḥ | niṣpāvāṇām |
Locative | niṣpāve | niṣpāvayoḥ | niṣpāveṣu |