Declension table of ?niṣaṇṇaka

Deva

NeuterSingularDualPlural
Nominativeniṣaṇṇakam niṣaṇṇake niṣaṇṇakāni
Vocativeniṣaṇṇaka niṣaṇṇake niṣaṇṇakāni
Accusativeniṣaṇṇakam niṣaṇṇake niṣaṇṇakāni
Instrumentalniṣaṇṇakena niṣaṇṇakābhyām niṣaṇṇakaiḥ
Dativeniṣaṇṇakāya niṣaṇṇakābhyām niṣaṇṇakebhyaḥ
Ablativeniṣaṇṇakāt niṣaṇṇakābhyām niṣaṇṇakebhyaḥ
Genitiveniṣaṇṇakasya niṣaṇṇakayoḥ niṣaṇṇakānām
Locativeniṣaṇṇake niṣaṇṇakayoḥ niṣaṇṇakeṣu

Compound niṣaṇṇaka -

Adverb -niṣaṇṇakam -niṣaṇṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria