Declension table of ?niṣṭhāvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣṭhāvam | niṣṭhāve | niṣṭhāvāni |
Vocative | niṣṭhāva | niṣṭhāve | niṣṭhāvāni |
Accusative | niṣṭhāvam | niṣṭhāve | niṣṭhāvāni |
Instrumental | niṣṭhāvena | niṣṭhāvābhyām | niṣṭhāvaiḥ |
Dative | niṣṭhāvāya | niṣṭhāvābhyām | niṣṭhāvebhyaḥ |
Ablative | niṣṭhāvāt | niṣṭhāvābhyām | niṣṭhāvebhyaḥ |
Genitive | niṣṭhāvasya | niṣṭhāvayoḥ | niṣṭhāvānām |
Locative | niṣṭhāve | niṣṭhāvayoḥ | niṣṭhāveṣu |