Declension table of ?netrasaṃvejana

Deva

NeuterSingularDualPlural
Nominativenetrasaṃvejanam netrasaṃvejane netrasaṃvejanāni
Vocativenetrasaṃvejana netrasaṃvejane netrasaṃvejanāni
Accusativenetrasaṃvejanam netrasaṃvejane netrasaṃvejanāni
Instrumentalnetrasaṃvejanena netrasaṃvejanābhyām netrasaṃvejanaiḥ
Dativenetrasaṃvejanāya netrasaṃvejanābhyām netrasaṃvejanebhyaḥ
Ablativenetrasaṃvejanāt netrasaṃvejanābhyām netrasaṃvejanebhyaḥ
Genitivenetrasaṃvejanasya netrasaṃvejanayoḥ netrasaṃvejanānām
Locativenetrasaṃvejane netrasaṃvejanayoḥ netrasaṃvejaneṣu

Compound netrasaṃvejana -

Adverb -netrasaṃvejanam -netrasaṃvejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria