Declension table of ?nauṣecanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nauṣecanam | nauṣecane | nauṣecanāni |
Vocative | nauṣecana | nauṣecane | nauṣecanāni |
Accusative | nauṣecanam | nauṣecane | nauṣecanāni |
Instrumental | nauṣecanena | nauṣecanābhyām | nauṣecanaiḥ |
Dative | nauṣecanāya | nauṣecanābhyām | nauṣecanebhyaḥ |
Ablative | nauṣecanāt | nauṣecanābhyām | nauṣecanebhyaḥ |
Genitive | nauṣecanasya | nauṣecanayoḥ | nauṣecanānām |
Locative | nauṣecane | nauṣecanayoḥ | nauṣecaneṣu |