Declension table of ?nartitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nartitavyam | nartitavye | nartitavyāni |
Vocative | nartitavya | nartitavye | nartitavyāni |
Accusative | nartitavyam | nartitavye | nartitavyāni |
Instrumental | nartitavyena | nartitavyābhyām | nartitavyaiḥ |
Dative | nartitavyāya | nartitavyābhyām | nartitavyebhyaḥ |
Ablative | nartitavyāt | nartitavyābhyām | nartitavyebhyaḥ |
Genitive | nartitavyasya | nartitavyayoḥ | nartitavyānām |
Locative | nartitavye | nartitavyayoḥ | nartitavyeṣu |