Declension table of ?naroga

Deva

NeuterSingularDualPlural
Nominativenarogam naroge narogāṇi
Vocativenaroga naroge narogāṇi
Accusativenarogam naroge narogāṇi
Instrumentalnarogeṇa narogābhyām narogaiḥ
Dativenarogāya narogābhyām narogebhyaḥ
Ablativenarogāt narogābhyām narogebhyaḥ
Genitivenarogasya narogayoḥ narogāṇām
Locativenaroge narogayoḥ narogeṣu

Compound naroga -

Adverb -narogam -narogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria