Declension table of ?naravṛttāṣṭakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | naravṛttāṣṭakam | naravṛttāṣṭake | naravṛttāṣṭakāni |
Vocative | naravṛttāṣṭaka | naravṛttāṣṭake | naravṛttāṣṭakāni |
Accusative | naravṛttāṣṭakam | naravṛttāṣṭake | naravṛttāṣṭakāni |
Instrumental | naravṛttāṣṭakena | naravṛttāṣṭakābhyām | naravṛttāṣṭakaiḥ |
Dative | naravṛttāṣṭakāya | naravṛttāṣṭakābhyām | naravṛttāṣṭakebhyaḥ |
Ablative | naravṛttāṣṭakāt | naravṛttāṣṭakābhyām | naravṛttāṣṭakebhyaḥ |
Genitive | naravṛttāṣṭakasya | naravṛttāṣṭakayoḥ | naravṛttāṣṭakānām |
Locative | naravṛttāṣṭake | naravṛttāṣṭakayoḥ | naravṛttāṣṭakeṣu |