Declension table of ?narakatiryaksaṃśodhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | narakatiryaksaṃśodhanam | narakatiryaksaṃśodhane | narakatiryaksaṃśodhanāni |
Vocative | narakatiryaksaṃśodhana | narakatiryaksaṃśodhane | narakatiryaksaṃśodhanāni |
Accusative | narakatiryaksaṃśodhanam | narakatiryaksaṃśodhane | narakatiryaksaṃśodhanāni |
Instrumental | narakatiryaksaṃśodhanena | narakatiryaksaṃśodhanābhyām | narakatiryaksaṃśodhanaiḥ |
Dative | narakatiryaksaṃśodhanāya | narakatiryaksaṃśodhanābhyām | narakatiryaksaṃśodhanebhyaḥ |
Ablative | narakatiryaksaṃśodhanāt | narakatiryaksaṃśodhanābhyām | narakatiryaksaṃśodhanebhyaḥ |
Genitive | narakatiryaksaṃśodhanasya | narakatiryaksaṃśodhanayoḥ | narakatiryaksaṃśodhanānām |
Locative | narakatiryaksaṃśodhane | narakatiryaksaṃśodhanayoḥ | narakatiryaksaṃśodhaneṣu |