Declension table of ?nakhavādanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nakhavādanam | nakhavādane | nakhavādanāni |
Vocative | nakhavādana | nakhavādane | nakhavādanāni |
Accusative | nakhavādanam | nakhavādane | nakhavādanāni |
Instrumental | nakhavādanena | nakhavādanābhyām | nakhavādanaiḥ |
Dative | nakhavādanāya | nakhavādanābhyām | nakhavādanebhyaḥ |
Ablative | nakhavādanāt | nakhavādanābhyām | nakhavādanebhyaḥ |
Genitive | nakhavādanasya | nakhavādanayoḥ | nakhavādanānām |
Locative | nakhavādane | nakhavādanayoḥ | nakhavādaneṣu |