Declension table of ?nakṣatradevatākathanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nakṣatradevatākathanam | nakṣatradevatākathane | nakṣatradevatākathanāni |
Vocative | nakṣatradevatākathana | nakṣatradevatākathane | nakṣatradevatākathanāni |
Accusative | nakṣatradevatākathanam | nakṣatradevatākathane | nakṣatradevatākathanāni |
Instrumental | nakṣatradevatākathanena | nakṣatradevatākathanābhyām | nakṣatradevatākathanaiḥ |
Dative | nakṣatradevatākathanāya | nakṣatradevatākathanābhyām | nakṣatradevatākathanebhyaḥ |
Ablative | nakṣatradevatākathanāt | nakṣatradevatākathanābhyām | nakṣatradevatākathanebhyaḥ |
Genitive | nakṣatradevatākathanasya | nakṣatradevatākathanayoḥ | nakṣatradevatākathanānām |
Locative | nakṣatradevatākathane | nakṣatradevatākathanayoḥ | nakṣatradevatākathaneṣu |