Declension table of ?nagarasammitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nagarasammitam | nagarasammite | nagarasammitāni |
Vocative | nagarasammita | nagarasammite | nagarasammitāni |
Accusative | nagarasammitam | nagarasammite | nagarasammitāni |
Instrumental | nagarasammitena | nagarasammitābhyām | nagarasammitaiḥ |
Dative | nagarasammitāya | nagarasammitābhyām | nagarasammitebhyaḥ |
Ablative | nagarasammitāt | nagarasammitābhyām | nagarasammitebhyaḥ |
Genitive | nagarasammitasya | nagarasammitayoḥ | nagarasammitānām |
Locative | nagarasammite | nagarasammitayoḥ | nagarasammiteṣu |